A 420-11 Muhūrtamārtaṇḍa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 420/11
Title: Muhūrtamārtaṇḍa
Dimensions: 23.9 x 10.7 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1852
Remarks:


Reel No. A 420-11 Inventory No. 44685

Title Muhūrttamārttaṇḍa

Author Nārāyaṇa Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.0 x 10.5 cm

Folios 12

Lines per Folio 11–13

Foliation figures in the upper left-hand margin under the abbreviation mu. mā. and in the lower right-hand margin under the word śivaḥ on the verso

Scribe Lālaratnākara

Date of Copying 1493/174?

Place of Copying Tridṛkpura

Place of Deposit NAK

Accession No. 4/1852

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||  ||

sindūrollasitam ibhendravakram ambāṃ

śrīviṣṇuṃ viyaticarān gurūn praṇamya ||

bahvarthaṃ vibudhamude laghuṃ (2) muhūrtta-

mārttaṇḍaṃ sugamam ahaṃ tanomi sidhyai (!) || 1 ||

yāmārddhaṃ kulikaṃ dinarddhimavamaṃ pūrvaṃ dalaṃ pārighaṃ

viṣṭiṃ vaidhṛtipātasaṃkramaga(3)ṇaṃ gaṇḍāṃtam ekārgalam ||

kṛṣnānaṃgacaturdinaṃ raviśaśikrāṃtyoḥ samatvaṃ khalāṃ

horāṃ rātridinārddhake kṣayadinaṃ pitror jana(4)nyārttavam || 2 || (fol. 1v1–4)

End

yaḥ ṣaṣṭyāyutaśatavṛttabaddham enaṃ

mārttaṇḍaṃ paṭhati naraḥ sa viśvapūjyaḥ ||

bahvāyuḥ sukhadhanapu(6)tramitrabhṛtyān

saṃprāpnoty avikaladhīś ca tīrthasiddhim || 2 ||

tryaṃkendrapramite varṣe śālivāhanarājyataḥ ||

kṛtas tapasi mārttaṇḍo yamalaṃ (7) jayatūdgatam || 3 ||

pūrvavākyārtham ādāya graṃtho ʼyaṃ racito laghuḥ ||

paṭhanārtham aśaktānām aṃgīkāryaḥ sadā budhaiḥ || 4 ||  || (fol. 12r5–7)

Colophon

iti śrīnārāya(8)ṇadaivajñaviracito muhūrttamārttaṇḍo ʼyaṃ samāptim agamat ||  ||

śāke kalaṃbāmvubhinīradair (!) mite

tviṣe śucau kṛṣṇatithau guror ddine (9) ||

muhūrttamārttaṇḍam imaṃ tridṛkpure

śrīlālaratnākaranāmako ʼlikhat || 1 ||   || 

śubham astu lekhakapāṭhayor (!) īśvaraprasādāt ||   || (fol. 12r7–9)

Microfilm Details

Reel No. A 420/11

Date of Filming 08-08-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 01-06-2006

Bibliography